Original

श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् ।निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥ ३ ॥

Segmented

श्रीमत्-धनुः उपादाय शरांः च आशीविष-उपमान् निष्पपात महा-अर्चिष्मत् दहन् कक्षम् इव अनलः

Analysis

Word Lemma Parse
श्रीमत् श्रीमत् pos=a,comp=y
धनुः धनुस् pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अर्चिष्मत् अर्चिष्मत् pos=a,g=m,c=1,n=s
दहन् दह् pos=va,g=m,c=1,n=s,f=part
कक्षम् कक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s