Original

अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः ।गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥ २९ ॥

Segmented

अहो ऽयम् सु कुमार-अङ्गः हिमवत्-शिखर-आलयः गाण्डीव-मुक्तान् नाराचान् प्रतिगृह्णाति अविह्वलः

Analysis

Word Lemma Parse
अहो अहो pos=i
ऽयम् इदम् pos=n,g=m,c=1,n=s
सु सु pos=i
कुमार कुमार pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
हिमवत् हिमवन्त् pos=n,comp=y
शिखर शिखर pos=n,comp=y
आलयः आलय pos=n,g=m,c=1,n=s
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
नाराचान् नाराच pos=n,g=m,c=2,n=p
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
अविह्वलः अविह्वल pos=a,g=m,c=1,n=s