Original

स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनंजयः ।परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ॥ २८ ॥

Segmented

स दृष्ट्वा बाण-वर्षम् तन् मोघीभूतम् धनंजयः परमम् विस्मयम् चक्रे साधु साधु इति च अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
बाण बाण pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मोघीभूतम् मोघीभू pos=va,g=n,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=m,c=2,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan