Original

मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् ।अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ॥ २७ ॥

Segmented

मुहूर्तम् शर-वर्षम् तत् प्रतिगृह्य पिनाकधृक् अक्षतेन शरीरेण तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s
अक्षतेन अक्षत pos=a,g=n,c=3,n=s
शरीरेण शरीर pos=n,g=n,c=3,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s