Original

ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः ।शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥ २५ ॥

Segmented

ततस् तौ तत्र संरब्धौ गर्जमानौ मुहुः मुहुः शरैः आशीविष-आकारैः ततक्षाते परस्परम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
संरब्धौ संरब्ध pos=a,g=m,c=1,n=d
गर्जमानौ गर्ज् pos=va,g=m,c=1,n=d,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
ततक्षाते तक्ष् pos=v,p=3,n=d,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s