Original

स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव ।घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥ २४ ॥

Segmented

स्थिरो भवस्व मोक्ष्यामि सायकान् अशनीन् इव घटस्व परया शक्त्या मुञ्च त्वम् अपि सायकान्

Analysis

Word Lemma Parse
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भवस्व भू pos=v,p=2,n=s,l=lot
मोक्ष्यामि मुच् pos=v,p=1,n=s,l=lrt
सायकान् सायक pos=n,g=m,c=2,n=p
अशनीन् अशनि pos=n,g=m,c=2,n=p
इव इव pos=i
घटस्व घट् pos=v,p=2,n=s,l=lot
परया पर pos=n,g=f,c=3,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
सायकान् सायक pos=n,g=m,c=2,n=p