Original

दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः ।अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥ २३ ॥

Segmented

दोषान् स्वान् न अर्हसे ऽन्यस्मै वक्तुम् स्व-बल-दर्पितः अभिषक्तो ऽस्मि मन्द-आत्मन् न मे जीवन् विमोक्ष्यसे

Analysis

Word Lemma Parse
दोषान् दोष pos=n,g=m,c=2,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
ऽन्यस्मै अन्य pos=n,g=m,c=4,n=s
वक्तुम् वच् pos=vi
स्व स्व pos=a,comp=y
बल बल pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part
अभिषक्तो अभिषञ्ज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मन्द मन्द pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt