Original

ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः ।ममैव च प्रहारेण जीविताद्व्यवरोपितः ॥ २२ ॥

Segmented

मे एव अयम् लक्ष्य-भूतः पूर्वम् एव परिग्रहः मे एव च प्रहारेण जीविताद् व्यवरोपितः

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
लक्ष्य लक्ष्य pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
जीविताद् जीवित pos=n,g=n,c=5,n=s
व्यवरोपितः व्यवरोपय् pos=va,g=m,c=1,n=s,f=part