Original

इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव ।उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ॥ २१ ॥

Segmented

इति उक्तवान् पाण्डवेयेन किरातः प्रहसन्न् इव उवाच श्लक्ष्णया वाचा पाण्डवम् सव्यसाचिनम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
पाण्डवेयेन पाण्डवेय pos=n,g=m,c=3,n=s
किरातः किरात pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s