Original

कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे ।न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ।तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ॥ २० ॥

Segmented

कामात् परिभवाद् वा अपि न मे जीवन् विमोक्ष्यसे न हि एष मृगया-धर्मः यस् त्वया अद्य कृतो मयि तेन त्वाम् भ्रंशयिष्यामि जीवितात् पर्वत-आश्रयैः

Analysis

Word Lemma Parse
कामात् काम pos=n,g=m,c=5,n=s
परिभवाद् परिभव pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
मृगया मृगया pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
तेन तेन pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
भ्रंशयिष्यामि भ्रंशय् pos=v,p=1,n=s,l=lrt
जीवितात् जीव् pos=va,g=n,c=5,n=s,f=part
पर्वत पर्वत pos=n,comp=y
आश्रयैः आश्रय pos=n,g=m,c=8,n=s