Original

कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् ।विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥ २ ॥

Segmented

कैरातम् वेषम् आस्थाय काञ्चन-द्रुम-संनिभम् विभ्राजमानो वपुषा गिरिः मेरुः इव अपरः

Analysis

Word Lemma Parse
कैरातम् कैरात pos=a,g=m,c=2,n=s
वेषम् वेष pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
काञ्चन काञ्चन pos=a,comp=y
द्रुम द्रुम pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s
विभ्राजमानो विभ्राज् pos=va,g=m,c=1,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s