Original

किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ।मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ॥ १९ ॥

Segmented

किमर्थम् च त्वया विद्धो मृगो ऽयम् मद्-परिग्रहः मया अभिपन्नः पूर्वम् हि राक्षसो ऽयम् इह आगतः

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
मृगो मृग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अभिपन्नः अभिपद् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
हि हि pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part