Original

को भवानटते शून्ये वने स्त्रीगणसंवृतः ।न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ॥ १८ ॥

Segmented

को भवान् अटते शून्ये वने स्त्री-गण-संवृतः न त्वम् अस्मिन् वने घोरे बिभेषि कनक-प्रभ

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अटते अट् pos=v,p=3,n=s,l=lat
शून्ये शून्य pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
स्त्री स्त्री pos=n,comp=y
गण गण pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
बिभेषि भी pos=v,p=2,n=s,l=lat
कनक कनक pos=n,comp=y
प्रभ प्रभा pos=n,g=m,c=8,n=s