Original

ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् ।किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा ।तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ॥ १७ ॥

Segmented

ददर्श अथ ततो जिष्णुः पुरुषम् काञ्चन-प्रभम् किरात-वेष-प्रच्छन्नम् स्त्री-सहायम् अमित्र-हा तम् अब्रवीत् प्रीत-मनाः कौन्तेयः प्रहसन्न् इव

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ततो ततस् pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
किरात किरात pos=n,comp=y
वेष वेष pos=n,comp=y
प्रच्छन्नम् प्रच्छद् pos=va,g=m,c=2,n=s,f=part
स्त्री स्त्री pos=n,comp=y
सहायम् सहाय pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i