Original

स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव ।ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ॥ १६ ॥

Segmented

स विद्धो बहुभिः बाणैः दीप्त-आस्येभिः पन्नगैः इव ममार राक्षसम् रूपम् भूयः कृत्वा विभीषणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
दीप्त दीप् pos=va,comp=y,f=part
आस्येभिः आस्य pos=n,g=m,c=3,n=p
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
इव इव pos=i
ममार मृ pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
कृत्वा कृ pos=vi
विभीषणम् विभीषण pos=a,g=n,c=2,n=s