Original

यथाशनिविनिष्पेषो वज्रस्येव च पर्वते ।तथा तयोः संनिपातः शरयोरभवत्तदा ॥ १५ ॥

Segmented

यथा अशनि-विनिष्पेषः वज्रस्य इव च पर्वते तथा तयोः संनिपातः शरयोः अभवत् तदा

Analysis

Word Lemma Parse
यथा यथा pos=i
अशनि अशनि pos=n,comp=y
विनिष्पेषः विनिष्पेष pos=n,g=m,c=1,n=s
वज्रस्य वज्र pos=n,g=m,c=6,n=s
इव इव pos=i
pos=i
पर्वते पर्वत pos=n,g=m,c=7,n=s
तथा तथा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
संनिपातः संनिपात pos=n,g=m,c=1,n=s
शरयोः शर pos=n,g=m,c=6,n=d
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i