Original

तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः ।मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ॥ १४ ॥

Segmented

तौ मुक्तौ सायकौ ताभ्याम् समम् तत्र निपेततुः मूकस्य गात्रे विस्तीर्णे शैल-संहनने तदा

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
मुक्तौ मुच् pos=va,g=m,c=1,n=d,f=part
सायकौ सायक pos=n,g=m,c=1,n=d
ताभ्याम् तद् pos=n,g=m,c=3,n=d
समम् सम pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
निपेततुः निपत् pos=v,p=3,n=d,l=lit
मूकस्य मूक pos=n,g=m,c=6,n=s
गात्रे गात्र pos=n,g=n,c=7,n=s
विस्तीर्णे विस्तृ pos=va,g=n,c=7,n=s,f=part
शैल शैल pos=n,comp=y
संहनने संहनन pos=a,g=n,c=7,n=s
तदा तदा pos=i