Original

किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः ।प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥ १३ ॥

Segmented

किरातः च समम् तस्मिन्न् एक-लक्ष्ये महा-द्युतिः प्रमुमोच अशनि-प्रख्यम् शरम् अग्नि-शिखा-उपमम्

Analysis

Word Lemma Parse
किरातः किरात pos=n,g=m,c=1,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एक एक pos=n,comp=y
लक्ष्ये लक्ष्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
प्रमुमोच प्रमुच् pos=v,p=3,n=s,l=lit
अशनि अशनि pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
शरम् शर pos=n,g=m,c=2,n=s
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s