Original

मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः ।अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥ १२ ॥

Segmented

मया एष प्रार्थितः पूर्वम् नील-मेघ-सम-प्रभः अन् आदृत्य एव तद् वाक्यम् प्रजहार अथ फल्गुनः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रार्थितः प्रार्थय् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
नील नील pos=a,comp=y
मेघ मेघ pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
अन् अन् pos=i
आदृत्य आदृ pos=vi
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
अथ अथ pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s