Original

तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् ।किरातरूपी सहसा वारयामास शंकरः ॥ ११ ॥

Segmented

तम् दृष्ट्वा प्रहरिष्यन्तम् फल्गुनम् दृढ-धन्विनम् किरात-रूपी सहसा वारयामास शंकरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रहरिष्यन्तम् प्रहृ pos=va,g=m,c=2,n=s,f=part
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
दृढ दृढ pos=a,comp=y
धन्विनम् धन्विन् pos=a,g=m,c=2,n=s
किरात किरात pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
सहसा सहसा pos=i
वारयामास वारय् pos=v,p=3,n=s,l=lit
शंकरः शंकर pos=n,g=m,c=1,n=s