Original

यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् ।तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥ १० ॥

Segmented

यन् माम् प्रार्थयसे हन्तुम् अनागसम् इह आगतम् तस्मात् त्वाम् पूर्वम् एव अहम् नेष्यामि यम-सादनम्

Analysis

Word Lemma Parse
यन् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
हन्तुम् हन् pos=vi
अनागसम् अनागस् pos=a,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
तस्मात् तस्मात् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
नेष्यामि नी pos=v,p=1,n=s,l=lrt
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s