Original

वैशंपायन उवाच ।गतेषु तेषु सर्वेषु तपस्विषु महात्मसु ।पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥ १ ॥

Segmented

वैशम्पायन उवाच गतेषु तेषु सर्वेषु तपस्विषु महात्मसु पिनाकपाणिः भगवान् सर्व-पाप-हरः हरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
तपस्विषु तपस्विन् pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
पिनाकपाणिः पिनाकपाणि pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s