Original

गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ ।पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥ ९ ॥

Segmented

गात्र-संस्पर्श-संबन्धम् त्र्यम्बकेण सह अनघ पार्थस्य देवदेवेन शृणु सम्यक् समागमम्

Analysis

Word Lemma Parse
गात्र गात्र pos=n,comp=y
संस्पर्श संस्पर्श pos=n,comp=y
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
त्र्यम्बकेण त्र्यम्बक pos=n,g=m,c=3,n=s
सह सह pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
देवदेवेन देवदेव pos=n,g=m,c=3,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सम्यक् सम्यक् pos=i
समागमम् समागम pos=n,g=m,c=2,n=s