Original

यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद ।न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥ ७ ॥

Segmented

यद् यत् च कृतवान् अन्यत् पार्थस् तद् अखिलम् वद न हि अस्य निन्दितम् जिष्णोः सु सूक्ष्मम् अपि लक्षये चरितम् तस्य शूरस्य तन् मे सर्वम् प्रकीर्तय

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अन्यत् अन्य pos=n,g=n,c=2,n=s
पार्थस् पार्थ pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अखिलम् अखिल pos=a,g=n,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part
जिष्णोः जिष्णु pos=n,g=m,c=6,n=s
सु सु pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
अपि अपि pos=i
लक्षये लक्षय् pos=v,p=1,n=s,l=lat
चरितम् चरित pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रकीर्तय प्रकीर्तय् pos=v,p=2,n=s,l=lot