Original

यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥ ६ ॥

Segmented

यत् श्रुत्वा नर-सिंहानाम् दैन्य-हर्ष-अति विस्मयात् शूराणाम् अपि पार्थानाम् हृदयानि चकम्पिरे

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नर नर pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
दैन्य दैन्य pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
अति अति pos=i
विस्मयात् विस्मय pos=n,g=m,c=5,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
अपि अपि pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
हृदयानि हृदय pos=n,g=n,c=1,n=p
चकम्पिरे कम्प् pos=v,p=3,n=p,l=lit