Original

अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः ।भवेन सह संग्रामं चकाराप्रतिमं किल ।पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः ॥ ५ ॥

Segmented

अति अद्भुतम् महा-प्राज्ञैः रोमहर्षणम् अर्जुनः भवेन सह संग्रामम् चकार अप्रतिमम् किल पुरा प्रहरताम् श्रेष्ठः संग्रामेषु अपराजितः

Analysis

Word Lemma Parse
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
रोमहर्षणम् रोमहर्षण pos=a,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
भवेन भव pos=n,g=m,c=3,n=s
सह सह pos=i
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
किल किल pos=i
पुरा पुरा pos=i
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s