Original

एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥ ४ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् त्वद्-प्रसादात् द्विजोत्तम त्वम् हि सर्व-ज्ञ दिव्यम् च मानुषम् च एव वेत्थ ह

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
pos=i