Original

वैशंपायन उवाच ।ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः ।प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ॥ ३० ॥

Segmented

वैशम्पायन उवाच प्रहृः-मनसः जग्मुः यथास्वम् पुनः आश्रमान्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथास्वम् यथास्व pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
आश्रमान् आश्रम pos=n,g=m,c=2,n=p