Original

किं च तेन कृतं तत्र वसता ब्रह्मवित्तम ।कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥ ३ ॥

Segmented

किम् च तेन कृतम् तत्र वसता ब्रह्म-वित्तम कथम् च भगवान् स्थाणुः देव-राजः च तोषितः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
pos=i
तेन तद् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
वसता वस् pos=va,g=m,c=3,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
तोषितः तोषय् pos=va,g=m,c=1,n=s,f=part