Original

नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः ।यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ॥ २९ ॥

Segmented

न अस्य स्वर्ग-स्पृहा काचिन् न ऐश्वर्यस्य न च आयुषः यत् तु अस्य काङ्क्षितम् सर्वम् तत् करिष्ये ऽहम् अद्य वै

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्वर्ग स्वर्ग pos=n,comp=y
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
काचिन् कश्चित् pos=n,g=f,c=1,n=s
pos=i
ऐश्वर्यस्य ऐश्वर्य pos=n,g=n,c=6,n=s
pos=i
pos=i
आयुषः आयुस् pos=n,g=n,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
काङ्क्षितम् काङ्क्षित pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
वै वै pos=i