Original

महेश्वर उवाच ।शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ।अहमस्य विजानामि संकल्पं मनसि स्थितम् ॥ २८ ॥

Segmented

महेश्वर उवाच शीघ्रम् गच्छत संहृष्टा यथागतम् अतन्द्रिताः अहम् अस्य विजानामि संकल्पम् मनसि स्थितम्

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
गच्छत गम् pos=v,p=2,n=p,l=lot
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
यथागतम् यथागत pos=a,g=n,c=2,n=s
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part