Original

एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ॥ २६ ॥

Segmented

एष पार्थो महा-तेजाः हिमवत्-पृष्ठम् आश्रितः उग्रे तपसि दुष्पारे स्थितो धूमाययन्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
उग्रे उग्र pos=a,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
दुष्पारे दुष्पार pos=a,g=n,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धूमाययन् दिश् pos=n,g=f,c=2,n=p