Original

ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ।सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥ २५ ॥

Segmented

ततो महा-ऋषयः सर्वे जग्मुः देवम् पिनाकिनम् शितिकण्ठम् महाभागम् प्रणिपत्य प्रसाद्य च सर्वे निवेदयामासुः कर्म तत् फल्गुनस्य ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
देवम् देव pos=n,g=m,c=2,n=s
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
शितिकण्ठम् शितिकण्ठ pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
प्रणिपत्य प्रणिपत् pos=vi
प्रसाद्य प्रसादय् pos=vi
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निवेदयामासुः निवेदय् pos=v,p=3,n=p,l=lit
कर्म कर्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
pos=i