Original

चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम् ।वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ॥ २३ ॥

Segmented

चतुर्थे तु अथ सम्प्राप्ते मासि पूर्णे ततः परम् वायुभक्षो महा-बाहुः अभवत् पाण्डु-नन्दनः ऊर्ध्व-बाहुः निरालम्बः पाद-अङ्गुष्ठ-अग्र-विष्ठितः

Analysis

Word Lemma Parse
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
तु तु pos=i
अथ अथ pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
मासि मास् pos=n,g=m,c=7,n=s
पूर्णे पृ pos=va,g=m,c=7,n=s,f=part
ततः ततस् pos=i
परम् परम् pos=i
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
निरालम्बः निरालम्ब pos=a,g=m,c=1,n=s
पाद पाद pos=n,comp=y
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
अग्र अग्र pos=n,comp=y
विष्ठितः विष्ठा pos=va,g=m,c=1,n=s,f=part