Original

तृतीयमपि मासं स पक्षेणाहारमाचरन् ।शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ॥ २२ ॥

Segmented

तृतीयम् अपि मासम् स पक्षेण आहारम् आचरन् शीर्णम् च पतितम् भूमौ पर्णम् समुपयुक्तवान्

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=m,c=2,n=s
अपि अपि pos=i
मासम् मास pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पक्षेण पक्ष pos=n,g=m,c=3,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
शीर्णम् शृ pos=va,g=n,c=2,n=s,f=part
pos=i
पतितम् पत् pos=va,g=n,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
पर्णम् पर्ण pos=n,g=n,c=2,n=s
समुपयुक्तवान् समुपयुज् pos=va,g=m,c=1,n=s,f=part