Original

दर्भचीरं निवस्याथ दण्डाजिनविभूषितः ।पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ।द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ॥ २१ ॥

Segmented

दर्भ-चीरम् निवस्य अथ दण्ड-अजिन-विभूषितः पूर्णे पूर्णे त्रि-रात्रे तु मासम् एकम् फल-अशनः द्विगुणेन एव कालेन द्वितीयम् मासम् अत्यगात्

Analysis

Word Lemma Parse
दर्भ दर्भ pos=n,comp=y
चीरम् चीर pos=n,g=n,c=2,n=s
निवस्य निवस् pos=vi
अथ अथ pos=i
दण्ड दण्ड pos=n,comp=y
अजिन अजिन pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
त्रि त्रि pos=n,comp=y
रात्रे रात्र pos=n,g=n,c=7,n=s
तु तु pos=i
मासम् मास pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
फल फल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
द्विगुणेन द्विगुण pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
मासम् मास pos=n,g=m,c=2,n=s
अत्यगात् अतिगा pos=v,p=3,n=s,l=lun