Original

रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥ २० ॥

Segmented

रमणीये वन-उद्देशे रममाणो ऽर्जुनस् तदा तपसि उग्रे वर्तमान उग्र-तेजाः महामनाः

Analysis

Word Lemma Parse
रमणीये रमणीय pos=a,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
रममाणो रम् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनस् अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
तपसि तपस् pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
वर्तमान वृत् pos=va,g=m,c=1,n=s,f=part
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s