Original

कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः ।वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥ २ ॥

Segmented

कथम् स पुरुष-व्याघ्रः दीर्घ-बाहुः धनंजयः वनम् प्रविष्टस् तेजस्वी निर्मनुष्यम् अभीत-वत्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रविष्टस् प्रविश् pos=va,g=m,c=1,n=s,f=part
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
निर्मनुष्यम् निर्मनुष्य pos=a,g=n,c=2,n=s
अभीत अभीत pos=a,comp=y
वत् वत् pos=i