Original

हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥ १८ ॥

Segmented

हंस-कारण्डव-उद्गीताः सारस-अभिरुताः तथा पुंस्कोकिल-रुताः च एव क्रौञ्च-बर्हिण-नादिताः

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
कारण्डव कारण्डव pos=n,comp=y
उद्गीताः उद्गा pos=va,g=f,c=2,n=p,f=part
सारस सारस pos=n,comp=y
अभिरुताः अभिरु pos=va,g=f,c=2,n=p,f=part
तथा तथा pos=i
पुंस्कोकिल पुंस्कोकिल pos=n,comp=y
रुताः रु pos=va,g=f,c=2,n=p,f=part
pos=i
एव एव pos=i
क्रौञ्च क्रौञ्च pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
नादिताः नादय् pos=va,g=f,c=2,n=p,f=part