Original

पुष्पवर्षं च सुमहन्निपपात महीतले ।मेघजालं च विततं छादयामास सर्वतः ॥ १५ ॥

Segmented

पुष्प-वर्षम् च सु महत् निपपात मही-तले मेघ-जालम् च विततम् छादयामास सर्वतः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=1,n=s
pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
मेघ मेघ pos=n,comp=y
जालम् जाल pos=n,g=n,c=1,n=s
pos=i
विततम् वितन् pos=va,g=n,c=1,n=s,f=part
छादयामास छादय् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i