Original

ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् ।शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥ १४ ॥

Segmented

ततः प्रयाते कौन्तेये वनम् मानुष-वर्जितम् शङ्खानाम् पटहानाम् च शब्दः समभवद् दिवि

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
वनम् वन pos=n,g=n,c=2,n=s
मानुष मानुष pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=2,n=s,f=part
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
पटहानाम् पटह pos=n,g=m,c=6,n=p
pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
दिवि दिव् pos=n,g=m,c=7,n=s