Original

ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ।त्वरया परया युक्तस्तपसे धृतनिश्चयः ।वनं कण्टकितं घोरमेक एवान्वपद्यत ॥ १२ ॥

Segmented

ऐन्द्रिः स्थिर-मनाः राजन् सर्व-लोक-महा-रथः त्वरया परया युक्तस् तपसे धृत-निश्चयः वनम् कण्टकितम् घोरम् एक एव अन्वपद्यत

Analysis

Word Lemma Parse
ऐन्द्रिः ऐन्द्रि pos=n,g=m,c=1,n=s
स्थिर स्थिर pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
युक्तस् युज् pos=va,g=m,c=1,n=s,f=part
तपसे तपस् pos=n,g=n,c=4,n=s
धृत धृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
कण्टकितम् कण्टकित pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan