Original

युधिष्ठिरनियोगात्स जगामामितविक्रमः ।शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥ १० ॥

Segmented

युधिष्ठिर-नियोगात् स जगाम अमित-विक्रमः शक्रम् सुर-ईश्वरम् द्रष्टुम् देवदेवम् च शंकरम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s