Original

जनमेजय उवाच ।भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः ।विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ॥ १ ॥

Segmented

जनमेजय उवाच भगवन् श्रोतुम् इच्छामि पार्थस्य अक्लिष्ट-कर्मणः विस्तरेण कथाम् एताम् यथा अस्त्राणि उपलब्धः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
यथा यथा pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
उपलब्धः उपलभ् pos=va,g=m,c=1,n=s,f=part