Original

तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् ।अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ।क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥ १८ ॥

Segmented

तम् दृष्ट्वा तत्र कौन्तेयम् प्रगृहीत-शरासनम् अब्रुवन् ब्राह्मणाः सिद्धा भूतानि अन्तर्हितानि च क्षिप्रम् प्राप्नुहि कौन्तेय मनसा यद् यद् इच्छसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनम् शरासन pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
अन्तर्हितानि अन्तर्धा pos=va,g=n,c=1,n=p,f=part
pos=i
क्षिप्रम् क्षिप्रम् pos=i
प्राप्नुहि प्राप् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat