Original

यो नूनममितायुः स्यादथ वापि प्रमाणवित् ।स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥ ४ ॥

Segmented

यो नूनम् अमित-आयुः स्याद् अथ वा अपि प्रमाण-विद् स कालम् वै प्रतीक्षेत सर्व-प्रत्यक्ष-दर्शिवत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
अमित अमित pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
प्रमाण प्रमाण pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
वै वै pos=i
प्रतीक्षेत प्रतीक्ष् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s