Original

इति निर्वचनं लोके चिरं चरति भारत ।अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ॥ ७९ ॥

Segmented

इति निर्वचनम् लोके चिरम् चरति भारत अपि च एतत् स्त्रियः बालाः स्वाध्यायम् इव कुर्वते

Analysis

Word Lemma Parse
इति इति pos=i
निर्वचनम् निर्वचन pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
चिरम् चिरम् pos=i
चरति चर् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
अपि अपि pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
बालाः बाल pos=n,g=m,c=1,n=p
स्वाध्यायम् स्वाध्याय pos=n,g=m,c=2,n=s
इव इव pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat