Original

त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम् ।यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥ ३ ॥

Segmented

त्वाम् चेद् व्यसनम् अभ्यागाद् इदम् भारत दुःसहम् यत् त्वम् न अर्हसि न अपि इमे भ्रातरस् ते महा-ओजसः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
अभ्यागाद् अभ्यागा pos=v,p=3,n=s,l=lun
इदम् इदम् pos=n,g=n,c=1,n=s
भारत भारत pos=a,g=m,c=8,n=s
दुःसहम् दुःसह pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
pos=i
अपि अपि pos=i
इमे इदम् pos=n,g=m,c=1,n=p
भ्रातरस् भ्रातृ pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p