Original

आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः ।व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ २९ ॥

Segmented

आर्य-कर्मणि युञ्जानः पापे वा पुनः ईश्वरः व्याप्य भूतानि चरते न च अयम् इति लक्ष्यते

Analysis

Word Lemma Parse
आर्य आर्य pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
युञ्जानः युज् pos=va,g=m,c=1,n=s,f=part
पापे पाप pos=n,g=n,c=7,n=s
वा वा pos=i
पुनः पुनर् pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
व्याप्य व्याप् pos=vi
भूतानि भूत pos=n,g=n,c=2,n=p
चरते चर् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat