Original

तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् ।एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते ॥ ८ ॥

Segmented

तम् क्रोधम् वर्जितम् धीरैः कथम् अस्मद्विधः चरेत् एतद् द्रौपदि संधाय न मे मन्युः प्रवर्धते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
वर्जितम् वर्जय् pos=va,g=m,c=2,n=s,f=part
धीरैः धीर pos=a,g=m,c=3,n=p
कथम् कथम् pos=i
अस्मद्विधः अस्मद्विध pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=2,n=s
द्रौपदि द्रौपदी pos=n,g=f,c=8,n=s
संधाय संधा pos=vi
pos=i
मे मद् pos=n,g=,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat